Conjugation tables of śru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśṛṇomi śṛṇvaḥ śṛṇuvaḥ śṛṇmaḥ śṛṇumaḥ
Secondśṛṇoṣi śṛṇuthaḥ śṛṇutha
Thirdśṛṇoti śṛṇutaḥ śṛṇvanti


MiddleSingularDualPlural
Firstśṛṇve śṛṇvahe śṛṇuvahe śṛṇmahe śṛṇumahe
Secondśṛṇuṣe śṛṇvāthe śṛṇudhve
Thirdśṛṇute śṛṇvāte śṛṇvate


PassiveSingularDualPlural
Firstśrūye śrūyāvahe śrūyāmahe
Secondśrūyase śrūyethe śrūyadhve
Thirdśrūyate śrūyete śrūyante


Imperfect

ActiveSingularDualPlural
Firstaśṛṇavam aśṛṇva aśṛṇuva aśṛṇma aśṛṇuma
Secondaśṛṇoḥ aśṛṇutam aśṛṇuta
Thirdaśṛṇot aśṛṇutām aśṛṇvan


MiddleSingularDualPlural
Firstaśṛṇvi aśṛṇvahi aśṛṇuvahi aśṛṇmahi aśṛṇumahi
Secondaśṛṇuthāḥ aśṛṇvāthām aśṛṇudhvam
Thirdaśṛṇuta aśṛṇvātām aśṛṇvata


PassiveSingularDualPlural
Firstaśrūye aśrūyāvahi aśrūyāmahi
Secondaśrūyathāḥ aśrūyethām aśrūyadhvam
Thirdaśrūyata aśrūyetām aśrūyanta


Optative

ActiveSingularDualPlural
Firstśṛṇuyām śṛṇuyāva śṛṇuyāma
Secondśṛṇuyāḥ śṛṇuyātam śṛṇuyāta
Thirdśṛṇuyāt śṛṇuyātām śṛṇuyuḥ


MiddleSingularDualPlural
Firstśṛṇvīya śṛṇvīvahi śṛṇvīmahi
Secondśṛṇvīthāḥ śṛṇvīyāthām śṛṇvīdhvam
Thirdśṛṇvīta śṛṇvīyātām śṛṇvīran


PassiveSingularDualPlural
Firstśrūyeya śrūyevahi śrūyemahi
Secondśrūyethāḥ śrūyeyāthām śrūyedhvam
Thirdśrūyeta śrūyeyātām śrūyeran


Imperative

ActiveSingularDualPlural
Firstśṛṇavāni śṛṇavāva śṛṇavāma
Secondśṛnuhi śṛṇu śṛṇutam śṛṇuta
Thirdśṛṇotu śṛṇutām śṛṇvantu


MiddleSingularDualPlural
Firstśṛṇavai śṛṇavāvahai śṛṇavāmahai
Secondśṛṇuṣva śṛṇvāthām śṛṇudhvam
Thirdśṛṇutām śṛṇvātām śṛṇvatām


PassiveSingularDualPlural
Firstśrūyai śrūyāvahai śrūyāmahai
Secondśrūyasva śrūyethām śrūyadhvam
Thirdśrūyatām śrūyetām śrūyantām


Future

ActiveSingularDualPlural
Firstśroṣyāmi śroṣyāvaḥ śroṣyāmaḥ
Secondśroṣyasi śroṣyathaḥ śroṣyatha
Thirdśroṣyati śroṣyataḥ śroṣyanti


MiddleSingularDualPlural
Firstśroṣye śroṣyāvahe śroṣyāmahe
Secondśroṣyase śroṣyethe śroṣyadhve
Thirdśroṣyate śroṣyete śroṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrotāsmi śrotāsvaḥ śrotāsmaḥ
Secondśrotāsi śrotāsthaḥ śrotāstha
Thirdśrotā śrotārau śrotāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśrāva śuśrava śuśruva śuśruma
Secondśuśrotha śuśruvathuḥ śuśruva
Thirdśuśrāva śuśruvatuḥ śuśruvuḥ


MiddleSingularDualPlural
Firstśuśruve śuśruvahe śuśrumahe
Secondśuśruṣe śuśruvāthe śuśrudhve
Thirdśuśruve śuśruvāte śuśruvire


Aorist

ActiveSingularDualPlural
Firstaśrauṣam aśravam aśuśruvam aśrauṣva aśravāva aśuśruvāva aśrauṣma aśravāma aśuśruvāma
Secondaśrauṣīḥ aśravaḥ aśuśruvaḥ aśrauṣṭam aśravatam aśuśruvatam aśrauṣṭa aśravata aśuśruvata
Thirdaśrauṣīt aśravat aśuśruvat aśrauṣṭām aśravatām aśuśruvatām aśrauṣuḥ aśravan aśuśruvan


MiddleSingularDualPlural
Firstaśroṣi aśuśruve aśroṣvahi aśuśruvāvahi aśroṣmahi aśuśruvāmahi
Secondaśroṣṭhāḥ aśuśruvathāḥ aśroṣāthām aśuśruvethām aśroḍhvam aśuśruvadhvam
Thirdaśroṣṭa aśuśruvata aśroṣātām aśuśruvetām aśroṣata aśuśruvanta


PassiveSingularDualPlural
First
Second
Thirdaśrāvi


Injunctive

ActiveSingularDualPlural
Firstśravam śravāva śravāma
Secondśravaḥ śravatam śravata
Thirdśravat śravatām śravan


Benedictive

ActiveSingularDualPlural
Firstśrūyāsam śrūyāsva śrūyāsma
Secondśrūyāḥ śrūyāstam śrūyāsta
Thirdśrūyāt śrūyāstām śrūyāsuḥ

Participles

Past Passive Participle
śruta m. n. śrutā f.

Past Active Participle
śrutavat m. n. śrutavatī f.

Present Active Participle
śṛṇvat m. n. śṛṇvatī f.

Present Middle Participle
śṛṇvāna m. n. śṛṇvānā f.

Present Passive Participle
śrūyamāṇa m. n. śrūyamāṇā f.

Future Active Participle
śroṣyat m. n. śroṣyantī f.

Future Middle Participle
śroṣyamāṇa m. n. śroṣyamāṇā f.

Future Passive Participle
śrotavya m. n. śrotavyā f.

Future Passive Participle
śravya m. n. śravyā f.

Future Passive Participle
śravaṇīya m. n. śravaṇīyā f.

Perfect Active Participle
śuśruvas m. n. śuśrūṣī f.

Perfect Middle Participle
śuśrvāṇa m. n. śuśrvāṇā f.

Indeclinable forms

Infinitive
śrotum

Absolutive
śrutvā

Absolutive
-śrutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśrāvayāmi śrāvayāvaḥ śrāvayāmaḥ
Secondśrāvayasi śrāvayathaḥ śrāvayatha
Thirdśrāvayati śrāvayataḥ śrāvayanti


MiddleSingularDualPlural
Firstśrāvaye śrāvayāvahe śrāvayāmahe
Secondśrāvayase śrāvayethe śrāvayadhve
Thirdśrāvayate śrāvayete śrāvayante


PassiveSingularDualPlural
Firstśrāvye śrāvyāvahe śrāvyāmahe
Secondśrāvyase śrāvyethe śrāvyadhve
Thirdśrāvyate śrāvyete śrāvyante


Imperfect

ActiveSingularDualPlural
Firstaśrāvayam aśrāvayāva aśrāvayāma
Secondaśrāvayaḥ aśrāvayatam aśrāvayata
Thirdaśrāvayat aśrāvayatām aśrāvayan


MiddleSingularDualPlural
Firstaśrāvaye aśrāvayāvahi aśrāvayāmahi
Secondaśrāvayathāḥ aśrāvayethām aśrāvayadhvam
Thirdaśrāvayata aśrāvayetām aśrāvayanta


PassiveSingularDualPlural
Firstaśrāvye aśrāvyāvahi aśrāvyāmahi
Secondaśrāvyathāḥ aśrāvyethām aśrāvyadhvam
Thirdaśrāvyata aśrāvyetām aśrāvyanta


Optative

ActiveSingularDualPlural
Firstśrāvayeyam śrāvayeva śrāvayema
Secondśrāvayeḥ śrāvayetam śrāvayeta
Thirdśrāvayet śrāvayetām śrāvayeyuḥ


MiddleSingularDualPlural
Firstśrāvayeya śrāvayevahi śrāvayemahi
Secondśrāvayethāḥ śrāvayeyāthām śrāvayedhvam
Thirdśrāvayeta śrāvayeyātām śrāvayeran


PassiveSingularDualPlural
Firstśrāvyeya śrāvyevahi śrāvyemahi
Secondśrāvyethāḥ śrāvyeyāthām śrāvyedhvam
Thirdśrāvyeta śrāvyeyātām śrāvyeran


Imperative

ActiveSingularDualPlural
Firstśrāvayāṇi śrāvayāva śrāvayāma
Secondśrāvaya śrāvayatam śrāvayata
Thirdśrāvayatu śrāvayatām śrāvayantu


MiddleSingularDualPlural
Firstśrāvayai śrāvayāvahai śrāvayāmahai
Secondśrāvayasva śrāvayethām śrāvayadhvam
Thirdśrāvayatām śrāvayetām śrāvayantām


PassiveSingularDualPlural
Firstśrāvyai śrāvyāvahai śrāvyāmahai
Secondśrāvyasva śrāvyethām śrāvyadhvam
Thirdśrāvyatām śrāvyetām śrāvyantām


Future

ActiveSingularDualPlural
Firstśrāvayiṣyāmi śrāvayiṣyāvaḥ śrāvayiṣyāmaḥ
Secondśrāvayiṣyasi śrāvayiṣyathaḥ śrāvayiṣyatha
Thirdśrāvayiṣyati śrāvayiṣyataḥ śrāvayiṣyanti


MiddleSingularDualPlural
Firstśrāvayiṣye śrāvayiṣyāvahe śrāvayiṣyāmahe
Secondśrāvayiṣyase śrāvayiṣyethe śrāvayiṣyadhve
Thirdśrāvayiṣyate śrāvayiṣyete śrāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrāvayitāsmi śrāvayitāsvaḥ śrāvayitāsmaḥ
Secondśrāvayitāsi śrāvayitāsthaḥ śrāvayitāstha
Thirdśrāvayitā śrāvayitārau śrāvayitāraḥ

Participles

Past Passive Participle
śrāvita m. n. śrāvitā f.

Past Active Participle
śrāvitavat m. n. śrāvitavatī f.

Present Active Participle
śrāvayat m. n. śrāvayantī f.

Present Middle Participle
śrāvayamāṇa m. n. śrāvayamāṇā f.

Present Passive Participle
śrāvyamāṇa m. n. śrāvyamāṇā f.

Future Active Participle
śrāvayiṣyat m. n. śrāvayiṣyantī f.

Future Middle Participle
śrāvayiṣyamāṇa m. n. śrāvayiṣyamāṇā f.

Future Passive Participle
śrāvya m. n. śrāvyā f.

Future Passive Participle
śrāvaṇīya m. n. śrāvaṇīyā f.

Future Passive Participle
śrāvayitavya m. n. śrāvayitavyā f.

Indeclinable forms

Infinitive
śrāvayitum

Absolutive
śrāvayitvā

Absolutive
-śrāvya

Periphrastic Perfect
śrāvayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstśuśrūṣāmi śuśrūṣāvaḥ śuśrūṣāmaḥ
Secondśuśrūṣasi śuśrūṣathaḥ śuśrūṣatha
Thirdśuśrūṣati śuśrūṣataḥ śuśrūṣanti


MiddleSingularDualPlural
Firstśuśrūṣe śuśrūṣāvahe śuśrūṣāmahe
Secondśuśrūṣase śuśrūṣethe śuśrūṣadhve
Thirdśuśrūṣate śuśrūṣete śuśrūṣante


PassiveSingularDualPlural
Firstśuśrūṣye śuśrūṣyāvahe śuśrūṣyāmahe
Secondśuśrūṣyase śuśrūṣyethe śuśrūṣyadhve
Thirdśuśrūṣyate śuśrūṣyete śuśrūṣyante


Imperfect

ActiveSingularDualPlural
Firstaśuśrūṣam aśuśrūṣāva aśuśrūṣāma
Secondaśuśrūṣaḥ aśuśrūṣatam aśuśrūṣata
Thirdaśuśrūṣat aśuśrūṣatām aśuśrūṣan


MiddleSingularDualPlural
Firstaśuśrūṣe aśuśrūṣāvahi aśuśrūṣāmahi
Secondaśuśrūṣathāḥ aśuśrūṣethām aśuśrūṣadhvam
Thirdaśuśrūṣata aśuśrūṣetām aśuśrūṣanta


PassiveSingularDualPlural
Firstaśuśrūṣye aśuśrūṣyāvahi aśuśrūṣyāmahi
Secondaśuśrūṣyathāḥ aśuśrūṣyethām aśuśrūṣyadhvam
Thirdaśuśrūṣyata aśuśrūṣyetām aśuśrūṣyanta


Optative

ActiveSingularDualPlural
Firstśuśrūṣeyam śuśrūṣeva śuśrūṣema
Secondśuśrūṣeḥ śuśrūṣetam śuśrūṣeta
Thirdśuśrūṣet śuśrūṣetām śuśrūṣeyuḥ


MiddleSingularDualPlural
Firstśuśrūṣeya śuśrūṣevahi śuśrūṣemahi
Secondśuśrūṣethāḥ śuśrūṣeyāthām śuśrūṣedhvam
Thirdśuśrūṣeta śuśrūṣeyātām śuśrūṣeran


PassiveSingularDualPlural
Firstśuśrūṣyeya śuśrūṣyevahi śuśrūṣyemahi
Secondśuśrūṣyethāḥ śuśrūṣyeyāthām śuśrūṣyedhvam
Thirdśuśrūṣyeta śuśrūṣyeyātām śuśrūṣyeran


Imperative

ActiveSingularDualPlural
Firstśuśrūṣāṇi śuśrūṣāva śuśrūṣāma
Secondśuśrūṣa śuśrūṣatam śuśrūṣata
Thirdśuśrūṣatu śuśrūṣatām śuśrūṣantu


MiddleSingularDualPlural
Firstśuśrūṣai śuśrūṣāvahai śuśrūṣāmahai
Secondśuśrūṣasva śuśrūṣethām śuśrūṣadhvam
Thirdśuśrūṣatām śuśrūṣetām śuśrūṣantām


PassiveSingularDualPlural
Firstśuśrūṣyai śuśrūṣyāvahai śuśrūṣyāmahai
Secondśuśrūṣyasva śuśrūṣyethām śuśrūṣyadhvam
Thirdśuśrūṣyatām śuśrūṣyetām śuśrūṣyantām


Future

ActiveSingularDualPlural
Firstśuśrūṣyāmi śuśrūṣyāvaḥ śuśrūṣyāmaḥ
Secondśuśrūṣyasi śuśrūṣyathaḥ śuśrūṣyatha
Thirdśuśrūṣyati śuśrūṣyataḥ śuśrūṣyanti


MiddleSingularDualPlural
Firstśuśrūṣye śuśrūṣyāvahe śuśrūṣyāmahe
Secondśuśrūṣyase śuśrūṣyethe śuśrūṣyadhve
Thirdśuśrūṣyate śuśrūṣyete śuśrūṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśuśrūṣitāsmi śuśrūṣitāsvaḥ śuśrūṣitāsmaḥ
Secondśuśrūṣitāsi śuśrūṣitāsthaḥ śuśrūṣitāstha
Thirdśuśrūṣitā śuśrūṣitārau śuśrūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśuśrūṣa śuśuśrūṣiva śuśuśrūṣima
Secondśuśuśrūṣitha śuśuśrūṣathuḥ śuśuśrūṣa
Thirdśuśuśrūṣa śuśuśrūṣatuḥ śuśuśrūṣuḥ


MiddleSingularDualPlural
Firstśuśuśrūṣe śuśuśrūṣivahe śuśuśrūṣimahe
Secondśuśuśrūṣiṣe śuśuśrūṣāthe śuśuśrūṣidhve
Thirdśuśuśrūṣe śuśuśrūṣāte śuśuśrūṣire

Participles

Past Passive Participle
śuśrūṣita m. n. śuśrūṣitā f.

Past Active Participle
śuśrūṣitavat m. n. śuśrūṣitavatī f.

Present Active Participle
śuśrūṣat m. n. śuśrūṣantī f.

Present Middle Participle
śuśrūṣamāṇa m. n. śuśrūṣamāṇā f.

Present Passive Participle
śuśrūṣyamāṇa m. n. śuśrūṣyamāṇā f.

Future Active Participle
śuśrūṣyat m. n. śuśrūṣyantī f.

Future Passive Participle
śuśrūṣaṇīya m. n. śuśrūṣaṇīyā f.

Future Passive Participle
śuśrūṣya m. n. śuśrūṣyā f.

Future Passive Participle
śuśrūṣitavya m. n. śuśrūṣitavyā f.

Perfect Active Participle
śuśuśrūṣvas m. n. śuśuśrūṣuṣī f.

Perfect Middle Participle
śuśuśrūṣāṇa m. n. śuśuśrūṣāṇā f.

Indeclinable forms

Infinitive
śuśrūṣitum

Absolutive
śuśrūṣitvā

Absolutive
-śuśrūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria