Declension table of ?śravaṇīya

Deva

NeuterSingularDualPlural
Nominativeśravaṇīyam śravaṇīye śravaṇīyāni
Vocativeśravaṇīya śravaṇīye śravaṇīyāni
Accusativeśravaṇīyam śravaṇīye śravaṇīyāni
Instrumentalśravaṇīyena śravaṇīyābhyām śravaṇīyaiḥ
Dativeśravaṇīyāya śravaṇīyābhyām śravaṇīyebhyaḥ
Ablativeśravaṇīyāt śravaṇīyābhyām śravaṇīyebhyaḥ
Genitiveśravaṇīyasya śravaṇīyayoḥ śravaṇīyānām
Locativeśravaṇīye śravaṇīyayoḥ śravaṇīyeṣu

Compound śravaṇīya -

Adverb -śravaṇīyam -śravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria