Declension table of ?śuśrūṣat

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣat śuśrūṣantī śuśrūṣatī śuśrūṣanti
Vocativeśuśrūṣat śuśrūṣantī śuśrūṣatī śuśrūṣanti
Accusativeśuśrūṣat śuśrūṣantī śuśrūṣatī śuśrūṣanti
Instrumentalśuśrūṣatā śuśrūṣadbhyām śuśrūṣadbhiḥ
Dativeśuśrūṣate śuśrūṣadbhyām śuśrūṣadbhyaḥ
Ablativeśuśrūṣataḥ śuśrūṣadbhyām śuśrūṣadbhyaḥ
Genitiveśuśrūṣataḥ śuśrūṣatoḥ śuśrūṣatām
Locativeśuśrūṣati śuśrūṣatoḥ śuśrūṣatsu

Adverb -śuśrūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria