Declension table of ?śrāvayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāvayamāṇā śrāvayamāṇe śrāvayamāṇāḥ
Vocativeśrāvayamāṇe śrāvayamāṇe śrāvayamāṇāḥ
Accusativeśrāvayamāṇām śrāvayamāṇe śrāvayamāṇāḥ
Instrumentalśrāvayamāṇayā śrāvayamāṇābhyām śrāvayamāṇābhiḥ
Dativeśrāvayamāṇāyai śrāvayamāṇābhyām śrāvayamāṇābhyaḥ
Ablativeśrāvayamāṇāyāḥ śrāvayamāṇābhyām śrāvayamāṇābhyaḥ
Genitiveśrāvayamāṇāyāḥ śrāvayamāṇayoḥ śrāvayamāṇānām
Locativeśrāvayamāṇāyām śrāvayamāṇayoḥ śrāvayamāṇāsu

Adverb -śrāvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria