Declension table of ?śrāvitavatī

Deva

FeminineSingularDualPlural
Nominativeśrāvitavatī śrāvitavatyau śrāvitavatyaḥ
Vocativeśrāvitavati śrāvitavatyau śrāvitavatyaḥ
Accusativeśrāvitavatīm śrāvitavatyau śrāvitavatīḥ
Instrumentalśrāvitavatyā śrāvitavatībhyām śrāvitavatībhiḥ
Dativeśrāvitavatyai śrāvitavatībhyām śrāvitavatībhyaḥ
Ablativeśrāvitavatyāḥ śrāvitavatībhyām śrāvitavatībhyaḥ
Genitiveśrāvitavatyāḥ śrāvitavatyoḥ śrāvitavatīnām
Locativeśrāvitavatyām śrāvitavatyoḥ śrāvitavatīṣu

Compound śrāvitavati - śrāvitavatī -

Adverb -śrāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria