Declension table of ?śuśrūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣyamāṇā śuśrūṣyamāṇe śuśrūṣyamāṇāḥ
Vocativeśuśrūṣyamāṇe śuśrūṣyamāṇe śuśrūṣyamāṇāḥ
Accusativeśuśrūṣyamāṇām śuśrūṣyamāṇe śuśrūṣyamāṇāḥ
Instrumentalśuśrūṣyamāṇayā śuśrūṣyamāṇābhyām śuśrūṣyamāṇābhiḥ
Dativeśuśrūṣyamāṇāyai śuśrūṣyamāṇābhyām śuśrūṣyamāṇābhyaḥ
Ablativeśuśrūṣyamāṇāyāḥ śuśrūṣyamāṇābhyām śuśrūṣyamāṇābhyaḥ
Genitiveśuśrūṣyamāṇāyāḥ śuśrūṣyamāṇayoḥ śuśrūṣyamāṇānām
Locativeśuśrūṣyamāṇāyām śuśrūṣyamāṇayoḥ śuśrūṣyamāṇāsu

Adverb -śuśrūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria