Declension table of ?śuśrvāṇā

Deva

FeminineSingularDualPlural
Nominativeśuśrvāṇā śuśrvāṇe śuśrvāṇāḥ
Vocativeśuśrvāṇe śuśrvāṇe śuśrvāṇāḥ
Accusativeśuśrvāṇām śuśrvāṇe śuśrvāṇāḥ
Instrumentalśuśrvāṇayā śuśrvāṇābhyām śuśrvāṇābhiḥ
Dativeśuśrvāṇāyai śuśrvāṇābhyām śuśrvāṇābhyaḥ
Ablativeśuśrvāṇāyāḥ śuśrvāṇābhyām śuśrvāṇābhyaḥ
Genitiveśuśrvāṇāyāḥ śuśrvāṇayoḥ śuśrvāṇānām
Locativeśuśrvāṇāyām śuśrvāṇayoḥ śuśrvāṇāsu

Adverb -śuśrvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria