Declension table of śrotavya

Deva

NeuterSingularDualPlural
Nominativeśrotavyam śrotavye śrotavyāni
Vocativeśrotavya śrotavye śrotavyāni
Accusativeśrotavyam śrotavye śrotavyāni
Instrumentalśrotavyena śrotavyābhyām śrotavyaiḥ
Dativeśrotavyāya śrotavyābhyām śrotavyebhyaḥ
Ablativeśrotavyāt śrotavyābhyām śrotavyebhyaḥ
Genitiveśrotavyasya śrotavyayoḥ śrotavyānām
Locativeśrotavye śrotavyayoḥ śrotavyeṣu

Compound śrotavya -

Adverb -śrotavyam -śrotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria