Declension table of ?śuśrūṣya

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣyam śuśrūṣye śuśrūṣyāṇi
Vocativeśuśrūṣya śuśrūṣye śuśrūṣyāṇi
Accusativeśuśrūṣyam śuśrūṣye śuśrūṣyāṇi
Instrumentalśuśrūṣyeṇa śuśrūṣyābhyām śuśrūṣyaiḥ
Dativeśuśrūṣyāya śuśrūṣyābhyām śuśrūṣyebhyaḥ
Ablativeśuśrūṣyāt śuśrūṣyābhyām śuśrūṣyebhyaḥ
Genitiveśuśrūṣyasya śuśrūṣyayoḥ śuśrūṣyāṇām
Locativeśuśrūṣye śuśrūṣyayoḥ śuśrūṣyeṣu

Compound śuśrūṣya -

Adverb -śuśrūṣyam -śuśrūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria