Declension table of śruta

Deva

NeuterSingularDualPlural
Nominativeśrutam śrute śrutāni
Vocativeśruta śrute śrutāni
Accusativeśrutam śrute śrutāni
Instrumentalśrutena śrutābhyām śrutaiḥ
Dativeśrutāya śrutābhyām śrutebhyaḥ
Ablativeśrutāt śrutābhyām śrutebhyaḥ
Genitiveśrutasya śrutayoḥ śrutānām
Locativeśrute śrutayoḥ śruteṣu

Compound śruta -

Adverb -śrutam -śrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria