Declension table of ?śuśrūṣitā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣitā śuśrūṣite śuśrūṣitāḥ
Vocativeśuśrūṣite śuśrūṣite śuśrūṣitāḥ
Accusativeśuśrūṣitām śuśrūṣite śuśrūṣitāḥ
Instrumentalśuśrūṣitayā śuśrūṣitābhyām śuśrūṣitābhiḥ
Dativeśuśrūṣitāyai śuśrūṣitābhyām śuśrūṣitābhyaḥ
Ablativeśuśrūṣitāyāḥ śuśrūṣitābhyām śuśrūṣitābhyaḥ
Genitiveśuśrūṣitāyāḥ śuśrūṣitayoḥ śuśrūṣitānām
Locativeśuśrūṣitāyām śuśrūṣitayoḥ śuśrūṣitāsu

Adverb -śuśrūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria