Declension table of ?śrāvayitavya

Deva

MasculineSingularDualPlural
Nominativeśrāvayitavyaḥ śrāvayitavyau śrāvayitavyāḥ
Vocativeśrāvayitavya śrāvayitavyau śrāvayitavyāḥ
Accusativeśrāvayitavyam śrāvayitavyau śrāvayitavyān
Instrumentalśrāvayitavyena śrāvayitavyābhyām śrāvayitavyaiḥ śrāvayitavyebhiḥ
Dativeśrāvayitavyāya śrāvayitavyābhyām śrāvayitavyebhyaḥ
Ablativeśrāvayitavyāt śrāvayitavyābhyām śrāvayitavyebhyaḥ
Genitiveśrāvayitavyasya śrāvayitavyayoḥ śrāvayitavyānām
Locativeśrāvayitavye śrāvayitavyayoḥ śrāvayitavyeṣu

Compound śrāvayitavya -

Adverb -śrāvayitavyam -śrāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria