Declension table of ?śuśrūṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣitavyā śuśrūṣitavye śuśrūṣitavyāḥ
Vocativeśuśrūṣitavye śuśrūṣitavye śuśrūṣitavyāḥ
Accusativeśuśrūṣitavyām śuśrūṣitavye śuśrūṣitavyāḥ
Instrumentalśuśrūṣitavyayā śuśrūṣitavyābhyām śuśrūṣitavyābhiḥ
Dativeśuśrūṣitavyāyai śuśrūṣitavyābhyām śuśrūṣitavyābhyaḥ
Ablativeśuśrūṣitavyāyāḥ śuśrūṣitavyābhyām śuśrūṣitavyābhyaḥ
Genitiveśuśrūṣitavyāyāḥ śuśrūṣitavyayoḥ śuśrūṣitavyānām
Locativeśuśrūṣitavyāyām śuśrūṣitavyayoḥ śuśrūṣitavyāsu

Adverb -śuśrūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria