Declension table of ?śuśrūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣyamāṇam śuśrūṣyamāṇe śuśrūṣyamāṇāni
Vocativeśuśrūṣyamāṇa śuśrūṣyamāṇe śuśrūṣyamāṇāni
Accusativeśuśrūṣyamāṇam śuśrūṣyamāṇe śuśrūṣyamāṇāni
Instrumentalśuśrūṣyamāṇena śuśrūṣyamāṇābhyām śuśrūṣyamāṇaiḥ
Dativeśuśrūṣyamāṇāya śuśrūṣyamāṇābhyām śuśrūṣyamāṇebhyaḥ
Ablativeśuśrūṣyamāṇāt śuśrūṣyamāṇābhyām śuśrūṣyamāṇebhyaḥ
Genitiveśuśrūṣyamāṇasya śuśrūṣyamāṇayoḥ śuśrūṣyamāṇānām
Locativeśuśrūṣyamāṇe śuśrūṣyamāṇayoḥ śuśrūṣyamāṇeṣu

Compound śuśrūṣyamāṇa -

Adverb -śuśrūṣyamāṇam -śuśrūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria