Declension table of ?śṛṇvānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śṛṇvānam | śṛṇvāne | śṛṇvānāni |
Vocative | śṛṇvāna | śṛṇvāne | śṛṇvānāni |
Accusative | śṛṇvānam | śṛṇvāne | śṛṇvānāni |
Instrumental | śṛṇvānena | śṛṇvānābhyām | śṛṇvānaiḥ |
Dative | śṛṇvānāya | śṛṇvānābhyām | śṛṇvānebhyaḥ |
Ablative | śṛṇvānāt | śṛṇvānābhyām | śṛṇvānebhyaḥ |
Genitive | śṛṇvānasya | śṛṇvānayoḥ | śṛṇvānānām |
Locative | śṛṇvāne | śṛṇvānayoḥ | śṛṇvāneṣu |