Declension table of ?śṛṇvāna

Deva

NeuterSingularDualPlural
Nominativeśṛṇvānam śṛṇvāne śṛṇvānāni
Vocativeśṛṇvāna śṛṇvāne śṛṇvānāni
Accusativeśṛṇvānam śṛṇvāne śṛṇvānāni
Instrumentalśṛṇvānena śṛṇvānābhyām śṛṇvānaiḥ
Dativeśṛṇvānāya śṛṇvānābhyām śṛṇvānebhyaḥ
Ablativeśṛṇvānāt śṛṇvānābhyām śṛṇvānebhyaḥ
Genitiveśṛṇvānasya śṛṇvānayoḥ śṛṇvānānām
Locativeśṛṇvāne śṛṇvānayoḥ śṛṇvāneṣu

Compound śṛṇvāna -

Adverb -śṛṇvānam -śṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria