Declension table of ?śroṣyat

Deva

MasculineSingularDualPlural
Nominativeśroṣyan śroṣyantau śroṣyantaḥ
Vocativeśroṣyan śroṣyantau śroṣyantaḥ
Accusativeśroṣyantam śroṣyantau śroṣyataḥ
Instrumentalśroṣyatā śroṣyadbhyām śroṣyadbhiḥ
Dativeśroṣyate śroṣyadbhyām śroṣyadbhyaḥ
Ablativeśroṣyataḥ śroṣyadbhyām śroṣyadbhyaḥ
Genitiveśroṣyataḥ śroṣyatoḥ śroṣyatām
Locativeśroṣyati śroṣyatoḥ śroṣyatsu

Compound śroṣyat -

Adverb -śroṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria