Declension table of ?śrāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāvayiṣyamāṇā śrāvayiṣyamāṇe śrāvayiṣyamāṇāḥ
Vocativeśrāvayiṣyamāṇe śrāvayiṣyamāṇe śrāvayiṣyamāṇāḥ
Accusativeśrāvayiṣyamāṇām śrāvayiṣyamāṇe śrāvayiṣyamāṇāḥ
Instrumentalśrāvayiṣyamāṇayā śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇābhiḥ
Dativeśrāvayiṣyamāṇāyai śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇābhyaḥ
Ablativeśrāvayiṣyamāṇāyāḥ śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇābhyaḥ
Genitiveśrāvayiṣyamāṇāyāḥ śrāvayiṣyamāṇayoḥ śrāvayiṣyamāṇānām
Locativeśrāvayiṣyamāṇāyām śrāvayiṣyamāṇayoḥ śrāvayiṣyamāṇāsu

Adverb -śrāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria