Declension table of ?śroṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśroṣyamāṇā śroṣyamāṇe śroṣyamāṇāḥ
Vocativeśroṣyamāṇe śroṣyamāṇe śroṣyamāṇāḥ
Accusativeśroṣyamāṇām śroṣyamāṇe śroṣyamāṇāḥ
Instrumentalśroṣyamāṇayā śroṣyamāṇābhyām śroṣyamāṇābhiḥ
Dativeśroṣyamāṇāyai śroṣyamāṇābhyām śroṣyamāṇābhyaḥ
Ablativeśroṣyamāṇāyāḥ śroṣyamāṇābhyām śroṣyamāṇābhyaḥ
Genitiveśroṣyamāṇāyāḥ śroṣyamāṇayoḥ śroṣyamāṇānām
Locativeśroṣyamāṇāyām śroṣyamāṇayoḥ śroṣyamāṇāsu

Adverb -śroṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria