Declension table of ?śrāvaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśrāvaṇīyā śrāvaṇīye śrāvaṇīyāḥ
Vocativeśrāvaṇīye śrāvaṇīye śrāvaṇīyāḥ
Accusativeśrāvaṇīyām śrāvaṇīye śrāvaṇīyāḥ
Instrumentalśrāvaṇīyayā śrāvaṇīyābhyām śrāvaṇīyābhiḥ
Dativeśrāvaṇīyāyai śrāvaṇīyābhyām śrāvaṇīyābhyaḥ
Ablativeśrāvaṇīyāyāḥ śrāvaṇīyābhyām śrāvaṇīyābhyaḥ
Genitiveśrāvaṇīyāyāḥ śrāvaṇīyayoḥ śrāvaṇīyānām
Locativeśrāvaṇīyāyām śrāvaṇīyayoḥ śrāvaṇīyāsu

Adverb -śrāvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria