Declension table of ?śuśrūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣyamāṇaḥ śuśrūṣyamāṇau śuśrūṣyamāṇāḥ
Vocativeśuśrūṣyamāṇa śuśrūṣyamāṇau śuśrūṣyamāṇāḥ
Accusativeśuśrūṣyamāṇam śuśrūṣyamāṇau śuśrūṣyamāṇān
Instrumentalśuśrūṣyamāṇena śuśrūṣyamāṇābhyām śuśrūṣyamāṇaiḥ śuśrūṣyamāṇebhiḥ
Dativeśuśrūṣyamāṇāya śuśrūṣyamāṇābhyām śuśrūṣyamāṇebhyaḥ
Ablativeśuśrūṣyamāṇāt śuśrūṣyamāṇābhyām śuśrūṣyamāṇebhyaḥ
Genitiveśuśrūṣyamāṇasya śuśrūṣyamāṇayoḥ śuśrūṣyamāṇānām
Locativeśuśrūṣyamāṇe śuśrūṣyamāṇayoḥ śuśrūṣyamāṇeṣu

Compound śuśrūṣyamāṇa -

Adverb -śuśrūṣyamāṇam -śuśrūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria