Declension table of ?śrāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrāvayiṣyamāṇaḥ śrāvayiṣyamāṇau śrāvayiṣyamāṇāḥ
Vocativeśrāvayiṣyamāṇa śrāvayiṣyamāṇau śrāvayiṣyamāṇāḥ
Accusativeśrāvayiṣyamāṇam śrāvayiṣyamāṇau śrāvayiṣyamāṇān
Instrumentalśrāvayiṣyamāṇena śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇaiḥ śrāvayiṣyamāṇebhiḥ
Dativeśrāvayiṣyamāṇāya śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇebhyaḥ
Ablativeśrāvayiṣyamāṇāt śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇebhyaḥ
Genitiveśrāvayiṣyamāṇasya śrāvayiṣyamāṇayoḥ śrāvayiṣyamāṇānām
Locativeśrāvayiṣyamāṇe śrāvayiṣyamāṇayoḥ śrāvayiṣyamāṇeṣu

Compound śrāvayiṣyamāṇa -

Adverb -śrāvayiṣyamāṇam -śrāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria