Declension table of ?śroṣyat

Deva

NeuterSingularDualPlural
Nominativeśroṣyat śroṣyantī śroṣyatī śroṣyanti
Vocativeśroṣyat śroṣyantī śroṣyatī śroṣyanti
Accusativeśroṣyat śroṣyantī śroṣyatī śroṣyanti
Instrumentalśroṣyatā śroṣyadbhyām śroṣyadbhiḥ
Dativeśroṣyate śroṣyadbhyām śroṣyadbhyaḥ
Ablativeśroṣyataḥ śroṣyadbhyām śroṣyadbhyaḥ
Genitiveśroṣyataḥ śroṣyatoḥ śroṣyatām
Locativeśroṣyati śroṣyatoḥ śroṣyatsu

Adverb -śroṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria