Declension table of ?śṛṇvatī

Deva

FeminineSingularDualPlural
Nominativeśṛṇvatī śṛṇvatyau śṛṇvatyaḥ
Vocativeśṛṇvati śṛṇvatyau śṛṇvatyaḥ
Accusativeśṛṇvatīm śṛṇvatyau śṛṇvatīḥ
Instrumentalśṛṇvatyā śṛṇvatībhyām śṛṇvatībhiḥ
Dativeśṛṇvatyai śṛṇvatībhyām śṛṇvatībhyaḥ
Ablativeśṛṇvatyāḥ śṛṇvatībhyām śṛṇvatībhyaḥ
Genitiveśṛṇvatyāḥ śṛṇvatyoḥ śṛṇvatīnām
Locativeśṛṇvatyām śṛṇvatyoḥ śṛṇvatīṣu

Compound śṛṇvati - śṛṇvatī -

Adverb -śṛṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria