Declension table of ?śṛṇvat

Deva

NeuterSingularDualPlural
Nominativeśṛṇvat śṛṇvantī śṛṇvatī śṛṇvanti
Vocativeśṛṇvat śṛṇvantī śṛṇvatī śṛṇvanti
Accusativeśṛṇvat śṛṇvantī śṛṇvatī śṛṇvanti
Instrumentalśṛṇvatā śṛṇvadbhyām śṛṇvadbhiḥ
Dativeśṛṇvate śṛṇvadbhyām śṛṇvadbhyaḥ
Ablativeśṛṇvataḥ śṛṇvadbhyām śṛṇvadbhyaḥ
Genitiveśṛṇvataḥ śṛṇvatoḥ śṛṇvatām
Locativeśṛṇvati śṛṇvatoḥ śṛṇvatsu

Adverb -śṛṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria