Declension table of ?śrāvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrāvayiṣyamāṇam śrāvayiṣyamāṇe śrāvayiṣyamāṇāni
Vocativeśrāvayiṣyamāṇa śrāvayiṣyamāṇe śrāvayiṣyamāṇāni
Accusativeśrāvayiṣyamāṇam śrāvayiṣyamāṇe śrāvayiṣyamāṇāni
Instrumentalśrāvayiṣyamāṇena śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇaiḥ
Dativeśrāvayiṣyamāṇāya śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇebhyaḥ
Ablativeśrāvayiṣyamāṇāt śrāvayiṣyamāṇābhyām śrāvayiṣyamāṇebhyaḥ
Genitiveśrāvayiṣyamāṇasya śrāvayiṣyamāṇayoḥ śrāvayiṣyamāṇānām
Locativeśrāvayiṣyamāṇe śrāvayiṣyamāṇayoḥ śrāvayiṣyamāṇeṣu

Compound śrāvayiṣyamāṇa -

Adverb -śrāvayiṣyamāṇam -śrāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria