Declension table of ?śuśrūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣamāṇam śuśrūṣamāṇe śuśrūṣamāṇāni
Vocativeśuśrūṣamāṇa śuśrūṣamāṇe śuśrūṣamāṇāni
Accusativeśuśrūṣamāṇam śuśrūṣamāṇe śuśrūṣamāṇāni
Instrumentalśuśrūṣamāṇena śuśrūṣamāṇābhyām śuśrūṣamāṇaiḥ
Dativeśuśrūṣamāṇāya śuśrūṣamāṇābhyām śuśrūṣamāṇebhyaḥ
Ablativeśuśrūṣamāṇāt śuśrūṣamāṇābhyām śuśrūṣamāṇebhyaḥ
Genitiveśuśrūṣamāṇasya śuśrūṣamāṇayoḥ śuśrūṣamāṇānām
Locativeśuśrūṣamāṇe śuśrūṣamāṇayoḥ śuśrūṣamāṇeṣu

Compound śuśrūṣamāṇa -

Adverb -śuśrūṣamāṇam -śuśrūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria