Declension table of ?śrūyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrūyamāṇam śrūyamāṇe śrūyamāṇāni
Vocativeśrūyamāṇa śrūyamāṇe śrūyamāṇāni
Accusativeśrūyamāṇam śrūyamāṇe śrūyamāṇāni
Instrumentalśrūyamāṇena śrūyamāṇābhyām śrūyamāṇaiḥ
Dativeśrūyamāṇāya śrūyamāṇābhyām śrūyamāṇebhyaḥ
Ablativeśrūyamāṇāt śrūyamāṇābhyām śrūyamāṇebhyaḥ
Genitiveśrūyamāṇasya śrūyamāṇayoḥ śrūyamāṇānām
Locativeśrūyamāṇe śrūyamāṇayoḥ śrūyamāṇeṣu

Compound śrūyamāṇa -

Adverb -śrūyamāṇam -śrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria