तिङन्तावली
श्रु
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शृणोति
शृणुतः
शृण्वन्ति
मध्यम
शृणोषि
शृणुथः
शृणुथ
उत्तम
शृणोमि
शृण्वः
शृणुवः
शृण्मः
शृणुमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शृणुते
शृण्वाते
शृण्वते
मध्यम
शृणुषे
शृण्वाथे
शृणुध्वे
उत्तम
शृण्वे
शृण्वहे
शृणुवहे
शृण्महे
शृणुमहे
कर्मणि
एक
द्वि
बहु
प्रथम
श्रूयते
श्रूयेते
श्रूयन्ते
मध्यम
श्रूयसे
श्रूयेथे
श्रूयध्वे
उत्तम
श्रूये
श्रूयावहे
श्रूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशृणोत्
अशृणुताम्
अशृण्वन्
मध्यम
अशृणोः
अशृणुतम्
अशृणुत
उत्तम
अशृणवम्
अशृण्व
अशृणुव
अशृण्म
अशृणुम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशृणुत
अशृण्वाताम्
अशृण्वत
मध्यम
अशृणुथाः
अशृण्वाथाम्
अशृणुध्वम्
उत्तम
अशृण्वि
अशृण्वहि
अशृणुवहि
अशृण्महि
अशृणुमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्रूयत
अश्रूयेताम्
अश्रूयन्त
मध्यम
अश्रूयथाः
अश्रूयेथाम्
अश्रूयध्वम्
उत्तम
अश्रूये
अश्रूयावहि
अश्रूयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शृणुयात्
शृणुयाताम्
शृणुयुः
मध्यम
शृणुयाः
शृणुयातम्
शृणुयात
उत्तम
शृणुयाम्
शृणुयाव
शृणुयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शृण्वीत
शृण्वीयाताम्
शृण्वीरन्
मध्यम
शृण्वीथाः
शृण्वीयाथाम्
शृण्वीध्वम्
उत्तम
शृण्वीय
शृण्वीवहि
शृण्वीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
श्रूयेत
श्रूयेयाताम्
श्रूयेरन्
मध्यम
श्रूयेथाः
श्रूयेयाथाम्
श्रूयेध्वम्
उत्तम
श्रूयेय
श्रूयेवहि
श्रूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शृणोतु
शृणुताम्
शृण्वन्तु
मध्यम
शृनुहि
शृणु
शृणुतम्
शृणुत
उत्तम
शृणवानि
शृणवाव
शृणवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शृणुताम्
शृण्वाताम्
शृण्वताम्
मध्यम
शृणुष्व
शृण्वाथाम्
शृणुध्वम्
उत्तम
शृणवै
शृणवावहै
शृणवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
श्रूयताम्
श्रूयेताम्
श्रूयन्ताम्
मध्यम
श्रूयस्व
श्रूयेथाम्
श्रूयध्वम्
उत्तम
श्रूयै
श्रूयावहै
श्रूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रोष्यति
श्रोष्यतः
श्रोष्यन्ति
मध्यम
श्रोष्यसि
श्रोष्यथः
श्रोष्यथ
उत्तम
श्रोष्यामि
श्रोष्यावः
श्रोष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रोष्यते
श्रोष्येते
श्रोष्यन्ते
मध्यम
श्रोष्यसे
श्रोष्येथे
श्रोष्यध्वे
उत्तम
श्रोष्ये
श्रोष्यावहे
श्रोष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रोता
श्रोतारौ
श्रोतारः
मध्यम
श्रोतासि
श्रोतास्थः
श्रोतास्थ
उत्तम
श्रोतास्मि
श्रोतास्वः
श्रोतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुश्राव
शुश्रुवतुः
शुश्रुवुः
मध्यम
शुश्रोथ
शुश्रुवथुः
शुश्रुव
उत्तम
शुश्राव
शुश्रव
शुश्रुव
शुश्रुम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुश्रुवे
शुश्रुवाते
शुश्रुविरे
मध्यम
शुश्रुषे
शुश्रुवाथे
शुश्रुध्वे
उत्तम
शुश्रुवे
शुश्रुवहे
शुश्रुमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अश्रौषीत्
अश्रवत्
अशुश्रुवत्
अश्रौष्टाम्
अश्रवताम्
अशुश्रुवताम्
अश्रौषुः
अश्रवन्
अशुश्रुवन्
मध्यम
अश्रौषीः
अश्रवः
अशुश्रुवः
अश्रौष्टम्
अश्रवतम्
अशुश्रुवतम्
अश्रौष्ट
अश्रवत
अशुश्रुवत
उत्तम
अश्रौषम्
अश्रवम्
अशुश्रुवम्
अश्रौष्व
अश्रवाव
अशुश्रुवाव
अश्रौष्म
अश्रवाम
अशुश्रुवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्रोष्ट
अशुश्रुवत
अश्रोषाताम्
अशुश्रुवेताम्
अश्रोषत
अशुश्रुवन्त
मध्यम
अश्रोष्ठाः
अशुश्रुवथाः
अश्रोषाथाम्
अशुश्रुवेथाम्
अश्रोढ्वम्
अशुश्रुवध्वम्
उत्तम
अश्रोषि
अशुश्रुवे
अश्रोष्वहि
अशुश्रुवावहि
अश्रोष्महि
अशुश्रुवामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्रावि
मध्यम
उत्तम
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रवत्
श्रवताम्
श्रवन्
मध्यम
श्रवः
श्रवतम्
श्रवत
उत्तम
श्रवम्
श्रवाव
श्रवाम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रूयात्
श्रूयास्ताम्
श्रूयासुः
मध्यम
श्रूयाः
श्रूयास्तम्
श्रूयास्त
उत्तम
श्रूयासम्
श्रूयास्व
श्रूयास्म
कृदन्त
क्त
श्रुत
m.
n.
श्रुता
f.
क्तवतु
श्रुतवत्
m.
n.
श्रुतवती
f.
शतृ
शृण्वत्
m.
n.
शृण्वती
f.
शानच्
शृण्वान
m.
n.
शृण्वाना
f.
शानच् कर्मणि
श्रूयमाण
m.
n.
श्रूयमाणा
f.
लुडादेश पर
श्रोष्यत्
m.
n.
श्रोष्यन्ती
f.
लुडादेश आत्म
श्रोष्यमाण
m.
n.
श्रोष्यमाणा
f.
तव्य
श्रोतव्य
m.
n.
श्रोतव्या
f.
यत्
श्रव्य
m.
n.
श्रव्या
f.
अनीयर्
श्रवणीय
m.
n.
श्रवणीया
f.
लिडादेश पर
शुश्रुवस्
m.
n.
शुश्रूषी
f.
लिडादेश आत्म
शुश्र्वाण
m.
n.
शुश्र्वाणा
f.
अव्यय
तुमुन्
श्रोतुम्
क्त्वा
श्रुत्वा
ल्यप्
॰श्रुत्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रावयति
श्रावयतः
श्रावयन्ति
मध्यम
श्रावयसि
श्रावयथः
श्रावयथ
उत्तम
श्रावयामि
श्रावयावः
श्रावयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रावयते
श्रावयेते
श्रावयन्ते
मध्यम
श्रावयसे
श्रावयेथे
श्रावयध्वे
उत्तम
श्रावये
श्रावयावहे
श्रावयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
श्राव्यते
श्राव्येते
श्राव्यन्ते
मध्यम
श्राव्यसे
श्राव्येथे
श्राव्यध्वे
उत्तम
श्राव्ये
श्राव्यावहे
श्राव्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अश्रावयत्
अश्रावयताम्
अश्रावयन्
मध्यम
अश्रावयः
अश्रावयतम्
अश्रावयत
उत्तम
अश्रावयम्
अश्रावयाव
अश्रावयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अश्रावयत
अश्रावयेताम्
अश्रावयन्त
मध्यम
अश्रावयथाः
अश्रावयेथाम्
अश्रावयध्वम्
उत्तम
अश्रावये
अश्रावयावहि
अश्रावयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अश्राव्यत
अश्राव्येताम्
अश्राव्यन्त
मध्यम
अश्राव्यथाः
अश्राव्येथाम्
अश्राव्यध्वम्
उत्तम
अश्राव्ये
अश्राव्यावहि
अश्राव्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रावयेत्
श्रावयेताम्
श्रावयेयुः
मध्यम
श्रावयेः
श्रावयेतम्
श्रावयेत
उत्तम
श्रावयेयम्
श्रावयेव
श्रावयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रावयेत
श्रावयेयाताम्
श्रावयेरन्
मध्यम
श्रावयेथाः
श्रावयेयाथाम्
श्रावयेध्वम्
उत्तम
श्रावयेय
श्रावयेवहि
श्रावयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
श्राव्येत
श्राव्येयाताम्
श्राव्येरन्
मध्यम
श्राव्येथाः
श्राव्येयाथाम्
श्राव्येध्वम्
उत्तम
श्राव्येय
श्राव्येवहि
श्राव्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रावयतु
श्रावयताम्
श्रावयन्तु
मध्यम
श्रावय
श्रावयतम्
श्रावयत
उत्तम
श्रावयाणि
श्रावयाव
श्रावयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रावयताम्
श्रावयेताम्
श्रावयन्ताम्
मध्यम
श्रावयस्व
श्रावयेथाम्
श्रावयध्वम्
उत्तम
श्रावयै
श्रावयावहै
श्रावयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
श्राव्यताम्
श्राव्येताम्
श्राव्यन्ताम्
मध्यम
श्राव्यस्व
श्राव्येथाम्
श्राव्यध्वम्
उत्तम
श्राव्यै
श्राव्यावहै
श्राव्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रावयिष्यति
श्रावयिष्यतः
श्रावयिष्यन्ति
मध्यम
श्रावयिष्यसि
श्रावयिष्यथः
श्रावयिष्यथ
उत्तम
श्रावयिष्यामि
श्रावयिष्यावः
श्रावयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
श्रावयिष्यते
श्रावयिष्येते
श्रावयिष्यन्ते
मध्यम
श्रावयिष्यसे
श्रावयिष्येथे
श्रावयिष्यध्वे
उत्तम
श्रावयिष्ये
श्रावयिष्यावहे
श्रावयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
श्रावयिता
श्रावयितारौ
श्रावयितारः
मध्यम
श्रावयितासि
श्रावयितास्थः
श्रावयितास्थ
उत्तम
श्रावयितास्मि
श्रावयितास्वः
श्रावयितास्मः
कृदन्त
क्त
श्रावित
m.
n.
श्राविता
f.
क्तवतु
श्रावितवत्
m.
n.
श्रावितवती
f.
शतृ
श्रावयत्
m.
n.
श्रावयन्ती
f.
शानच्
श्रावयमाण
m.
n.
श्रावयमाणा
f.
शानच् कर्मणि
श्राव्यमाण
m.
n.
श्राव्यमाणा
f.
लुडादेश पर
श्रावयिष्यत्
m.
n.
श्रावयिष्यन्ती
f.
लुडादेश आत्म
श्रावयिष्यमाण
m.
n.
श्रावयिष्यमाणा
f.
यत्
श्राव्य
m.
n.
श्राव्या
f.
अनीयर्
श्रावणीय
m.
n.
श्रावणीया
f.
तव्य
श्रावयितव्य
m.
n.
श्रावयितव्या
f.
अव्यय
तुमुन्
श्रावयितुम्
क्त्वा
श्रावयित्वा
ल्यप्
॰श्राव्य
लिट्
श्रावयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुश्रूषति
शुश्रूषतः
शुश्रूषन्ति
मध्यम
शुश्रूषसि
शुश्रूषथः
शुश्रूषथ
उत्तम
शुश्रूषामि
शुश्रूषावः
शुश्रूषामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुश्रूषते
शुश्रूषेते
शुश्रूषन्ते
मध्यम
शुश्रूषसे
शुश्रूषेथे
शुश्रूषध्वे
उत्तम
शुश्रूषे
शुश्रूषावहे
शुश्रूषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शुश्रूष्यते
शुश्रूष्येते
शुश्रूष्यन्ते
मध्यम
शुश्रूष्यसे
शुश्रूष्येथे
शुश्रूष्यध्वे
उत्तम
शुश्रूष्ये
शुश्रूष्यावहे
शुश्रूष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशुश्रूषत्
अशुश्रूषताम्
अशुश्रूषन्
मध्यम
अशुश्रूषः
अशुश्रूषतम्
अशुश्रूषत
उत्तम
अशुश्रूषम्
अशुश्रूषाव
अशुश्रूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशुश्रूषत
अशुश्रूषेताम्
अशुश्रूषन्त
मध्यम
अशुश्रूषथाः
अशुश्रूषेथाम्
अशुश्रूषध्वम्
उत्तम
अशुश्रूषे
अशुश्रूषावहि
अशुश्रूषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशुश्रूष्यत
अशुश्रूष्येताम्
अशुश्रूष्यन्त
मध्यम
अशुश्रूष्यथाः
अशुश्रूष्येथाम्
अशुश्रूष्यध्वम्
उत्तम
अशुश्रूष्ये
अशुश्रूष्यावहि
अशुश्रूष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुश्रूषेत्
शुश्रूषेताम्
शुश्रूषेयुः
मध्यम
शुश्रूषेः
शुश्रूषेतम्
शुश्रूषेत
उत्तम
शुश्रूषेयम्
शुश्रूषेव
शुश्रूषेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुश्रूषेत
शुश्रूषेयाताम्
शुश्रूषेरन्
मध्यम
शुश्रूषेथाः
शुश्रूषेयाथाम्
शुश्रूषेध्वम्
उत्तम
शुश्रूषेय
शुश्रूषेवहि
शुश्रूषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शुश्रूष्येत
शुश्रूष्येयाताम्
शुश्रूष्येरन्
मध्यम
शुश्रूष्येथाः
शुश्रूष्येयाथाम्
शुश्रूष्येध्वम्
उत्तम
शुश्रूष्येय
शुश्रूष्येवहि
शुश्रूष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुश्रूषतु
शुश्रूषताम्
शुश्रूषन्तु
मध्यम
शुश्रूष
शुश्रूषतम्
शुश्रूषत
उत्तम
शुश्रूषाणि
शुश्रूषाव
शुश्रूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुश्रूषताम्
शुश्रूषेताम्
शुश्रूषन्ताम्
मध्यम
शुश्रूषस्व
शुश्रूषेथाम्
शुश्रूषध्वम्
उत्तम
शुश्रूषै
शुश्रूषावहै
शुश्रूषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शुश्रूष्यताम्
शुश्रूष्येताम्
शुश्रूष्यन्ताम्
मध्यम
शुश्रूष्यस्व
शुश्रूष्येथाम्
शुश्रूष्यध्वम्
उत्तम
शुश्रूष्यै
शुश्रूष्यावहै
शुश्रूष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुश्रूषिष्यति
शुश्रूषिष्यतः
शुश्रूषिष्यन्ति
मध्यम
शुश्रूषिष्यसि
शुश्रूषिष्यथः
शुश्रूषिष्यथ
उत्तम
शुश्रूषिष्यामि
शुश्रूषिष्यावः
शुश्रूषिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुश्रूषिष्यते
शुश्रूषिष्येते
शुश्रूषिष्यन्ते
मध्यम
शुश्रूषिष्यसे
शुश्रूषिष्येथे
शुश्रूषिष्यध्वे
उत्तम
शुश्रूषिष्ये
शुश्रूषिष्यावहे
शुश्रूषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुश्रूषिता
शुश्रूषितारौ
शुश्रूषितारः
मध्यम
शुश्रूषितासि
शुश्रूषितास्थः
शुश्रूषितास्थ
उत्तम
शुश्रूषितास्मि
शुश्रूषितास्वः
शुश्रूषितास्मः
कृदन्त
क्त
शुश्रूषित
m.
n.
शुश्रूषिता
f.
क्तवतु
शुश्रूषितवत्
m.
n.
शुश्रूषितवती
f.
शतृ
शुश्रूषत्
m.
n.
शुश्रूषन्ती
f.
शानच्
शुश्रूषमाण
m.
n.
शुश्रूषमाणा
f.
शानच् कर्मणि
शुश्रूष्यमाण
m.
n.
शुश्रूष्यमाणा
f.
लुडादेश पर
शुश्रूषिष्यत्
m.
n.
शुश्रूषिष्यन्ती
f.
तव्य
शुश्रूषितव्य
m.
n.
शुश्रूषितव्या
f.
अनीयर्
शुश्रूषणीय
m.
n.
शुश्रूषणीया
f.
यत्
शुश्रूष्य
m.
n.
शुश्रूष्या
f.
अव्यय
तुमुन्
शुश्रूषितुम्
क्त्वा
शुश्रूषित्वा
ल्यप्
॰शुश्रूष्य
लिट्
शुश्रूषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025