Declension table of ?śrāvaṇīya

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇīyam śrāvaṇīye śrāvaṇīyāni
Vocativeśrāvaṇīya śrāvaṇīye śrāvaṇīyāni
Accusativeśrāvaṇīyam śrāvaṇīye śrāvaṇīyāni
Instrumentalśrāvaṇīyena śrāvaṇīyābhyām śrāvaṇīyaiḥ
Dativeśrāvaṇīyāya śrāvaṇīyābhyām śrāvaṇīyebhyaḥ
Ablativeśrāvaṇīyāt śrāvaṇīyābhyām śrāvaṇīyebhyaḥ
Genitiveśrāvaṇīyasya śrāvaṇīyayoḥ śrāvaṇīyānām
Locativeśrāvaṇīye śrāvaṇīyayoḥ śrāvaṇīyeṣu

Compound śrāvaṇīya -

Adverb -śrāvaṇīyam -śrāvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria