Declension table of ?śrāvyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāvyamāṇā śrāvyamāṇe śrāvyamāṇāḥ
Vocativeśrāvyamāṇe śrāvyamāṇe śrāvyamāṇāḥ
Accusativeśrāvyamāṇām śrāvyamāṇe śrāvyamāṇāḥ
Instrumentalśrāvyamāṇayā śrāvyamāṇābhyām śrāvyamāṇābhiḥ
Dativeśrāvyamāṇāyai śrāvyamāṇābhyām śrāvyamāṇābhyaḥ
Ablativeśrāvyamāṇāyāḥ śrāvyamāṇābhyām śrāvyamāṇābhyaḥ
Genitiveśrāvyamāṇāyāḥ śrāvyamāṇayoḥ śrāvyamāṇānām
Locativeśrāvyamāṇāyām śrāvyamāṇayoḥ śrāvyamāṇāsu

Adverb -śrāvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria