Declension table of ?śuśrūṣī

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣī śuśrūṣyau śuśrūṣyaḥ
Vocativeśuśrūṣi śuśrūṣyau śuśrūṣyaḥ
Accusativeśuśrūṣīm śuśrūṣyau śuśrūṣīḥ
Instrumentalśuśrūṣyā śuśrūṣībhyām śuśrūṣībhiḥ
Dativeśuśrūṣyai śuśrūṣībhyām śuśrūṣībhyaḥ
Ablativeśuśrūṣyāḥ śuśrūṣībhyām śuśrūṣībhyaḥ
Genitiveśuśrūṣyāḥ śuśrūṣyoḥ śuśrūṣīṇām
Locativeśuśrūṣyām śuśrūṣyoḥ śuśrūṣīṣu

Compound śuśrūṣi - śuśrūṣī -

Adverb -śuśrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria