Declension table of ?śrāvayat

Deva

MasculineSingularDualPlural
Nominativeśrāvayan śrāvayantau śrāvayantaḥ
Vocativeśrāvayan śrāvayantau śrāvayantaḥ
Accusativeśrāvayantam śrāvayantau śrāvayataḥ
Instrumentalśrāvayatā śrāvayadbhyām śrāvayadbhiḥ
Dativeśrāvayate śrāvayadbhyām śrāvayadbhyaḥ
Ablativeśrāvayataḥ śrāvayadbhyām śrāvayadbhyaḥ
Genitiveśrāvayataḥ śrāvayatoḥ śrāvayatām
Locativeśrāvayati śrāvayatoḥ śrāvayatsu

Compound śrāvayat -

Adverb -śrāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria