Declension table of ?śrāvaṇīya

Deva

MasculineSingularDualPlural
Nominativeśrāvaṇīyaḥ śrāvaṇīyau śrāvaṇīyāḥ
Vocativeśrāvaṇīya śrāvaṇīyau śrāvaṇīyāḥ
Accusativeśrāvaṇīyam śrāvaṇīyau śrāvaṇīyān
Instrumentalśrāvaṇīyena śrāvaṇīyābhyām śrāvaṇīyaiḥ śrāvaṇīyebhiḥ
Dativeśrāvaṇīyāya śrāvaṇīyābhyām śrāvaṇīyebhyaḥ
Ablativeśrāvaṇīyāt śrāvaṇīyābhyām śrāvaṇīyebhyaḥ
Genitiveśrāvaṇīyasya śrāvaṇīyayoḥ śrāvaṇīyānām
Locativeśrāvaṇīye śrāvaṇīyayoḥ śrāvaṇīyeṣu

Compound śrāvaṇīya -

Adverb -śrāvaṇīyam -śrāvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria