Declension table of ?śrāvitavat

Deva

NeuterSingularDualPlural
Nominativeśrāvitavat śrāvitavantī śrāvitavatī śrāvitavanti
Vocativeśrāvitavat śrāvitavantī śrāvitavatī śrāvitavanti
Accusativeśrāvitavat śrāvitavantī śrāvitavatī śrāvitavanti
Instrumentalśrāvitavatā śrāvitavadbhyām śrāvitavadbhiḥ
Dativeśrāvitavate śrāvitavadbhyām śrāvitavadbhyaḥ
Ablativeśrāvitavataḥ śrāvitavadbhyām śrāvitavadbhyaḥ
Genitiveśrāvitavataḥ śrāvitavatoḥ śrāvitavatām
Locativeśrāvitavati śrāvitavatoḥ śrāvitavatsu

Adverb -śrāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria