Declension table of ?śuśrūṣat

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣan śuśrūṣantau śuśrūṣantaḥ
Vocativeśuśrūṣan śuśrūṣantau śuśrūṣantaḥ
Accusativeśuśrūṣantam śuśrūṣantau śuśrūṣataḥ
Instrumentalśuśrūṣatā śuśrūṣadbhyām śuśrūṣadbhiḥ
Dativeśuśrūṣate śuśrūṣadbhyām śuśrūṣadbhyaḥ
Ablativeśuśrūṣataḥ śuśrūṣadbhyām śuśrūṣadbhyaḥ
Genitiveśuśrūṣataḥ śuśrūṣatoḥ śuśrūṣatām
Locativeśuśrūṣati śuśrūṣatoḥ śuśrūṣatsu

Compound śuśrūṣat -

Adverb -śuśrūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria