Conjugation tables of smi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsmayāmi smayāvaḥ smayāmaḥ
Secondsmayasi smayathaḥ smayatha
Thirdsmayati smayataḥ smayanti


MiddleSingularDualPlural
Firstsmaye smayāvahe smayāmahe
Secondsmayase smayethe smayadhve
Thirdsmayate smayete smayante


PassiveSingularDualPlural
Firstsmīye smīyāvahe smīyāmahe
Secondsmīyase smīyethe smīyadhve
Thirdsmīyate smīyete smīyante


Imperfect

ActiveSingularDualPlural
Firstasmayam asmayāva asmayāma
Secondasmayaḥ asmayatam asmayata
Thirdasmayat asmayatām asmayan


MiddleSingularDualPlural
Firstasmaye asmayāvahi asmayāmahi
Secondasmayathāḥ asmayethām asmayadhvam
Thirdasmayata asmayetām asmayanta


PassiveSingularDualPlural
Firstasmīye asmīyāvahi asmīyāmahi
Secondasmīyathāḥ asmīyethām asmīyadhvam
Thirdasmīyata asmīyetām asmīyanta


Optative

ActiveSingularDualPlural
Firstsmayeyam smayeva smayema
Secondsmayeḥ smayetam smayeta
Thirdsmayet smayetām smayeyuḥ


MiddleSingularDualPlural
Firstsmayeya smayevahi smayemahi
Secondsmayethāḥ smayeyāthām smayedhvam
Thirdsmayeta smayeyātām smayeran


PassiveSingularDualPlural
Firstsmīyeya smīyevahi smīyemahi
Secondsmīyethāḥ smīyeyāthām smīyedhvam
Thirdsmīyeta smīyeyātām smīyeran


Imperative

ActiveSingularDualPlural
Firstsmayāni smayāva smayāma
Secondsmaya smayatam smayata
Thirdsmayatu smayatām smayantu


MiddleSingularDualPlural
Firstsmayai smayāvahai smayāmahai
Secondsmayasva smayethām smayadhvam
Thirdsmayatām smayetām smayantām


PassiveSingularDualPlural
Firstsmīyai smīyāvahai smīyāmahai
Secondsmīyasva smīyethām smīyadhvam
Thirdsmīyatām smīyetām smīyantām


Future

ActiveSingularDualPlural
Firstsmeṣyāmi smeṣyāvaḥ smeṣyāmaḥ
Secondsmeṣyasi smeṣyathaḥ smeṣyatha
Thirdsmeṣyati smeṣyataḥ smeṣyanti


MiddleSingularDualPlural
Firstsmeṣye smeṣyāvahe smeṣyāmahe
Secondsmeṣyase smeṣyethe smeṣyadhve
Thirdsmeṣyate smeṣyete smeṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsmetāsmi smetāsvaḥ smetāsmaḥ
Secondsmetāsi smetāsthaḥ smetāstha
Thirdsmetā smetārau smetāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣmāya siṣmaya siṣmiyiva siṣmayiva siṣmiyima siṣmayima
Secondsiṣmetha siṣmayitha siṣmiyathuḥ siṣmiya
Thirdsiṣmāya siṣmiyatuḥ siṣmiyuḥ


MiddleSingularDualPlural
Firstsiṣmiye siṣmiyivahe siṣmiyimahe
Secondsiṣmiyiṣe siṣmiyāthe siṣmiyidhve
Thirdsiṣmiye siṣmiyāte siṣmiyire


Aorist

MiddleSingularDualPlural
Firstasmiṣi asmiṣvahi asmiṣmahi
Secondasmiṣṭhāḥ asmiṣāthām asmiḍhvam
Thirdasmiṣṭa asmiṣātām asmiṣata


Benedictive

ActiveSingularDualPlural
Firstsmīyāsam smīyāsva smīyāsma
Secondsmīyāḥ smīyāstam smīyāsta
Thirdsmīyāt smīyāstām smīyāsuḥ

Participles

Past Passive Participle
smita m. n. smitā f.

Past Active Participle
smitavat m. n. smitavatī f.

Present Active Participle
smayat m. n. smayantī f.

Present Middle Participle
smayamāna m. n. smayamānā f.

Present Passive Participle
smīyamāna m. n. smīyamānā f.

Future Active Participle
smeṣyat m. n. smeṣyantī f.

Future Middle Participle
smeṣyamāṇa m. n. smeṣyamāṇā f.

Future Passive Participle
smetavya m. n. smetavyā f.

Future Passive Participle
smeya m. n. smeyā f.

Future Passive Participle
smayanīya m. n. smayanīyā f.

Perfect Active Participle
siṣmivas m. n. siṣmyuṣī f.

Perfect Middle Participle
siṣmyāṇa m. n. siṣmyāṇā f.

Indeclinable forms

Infinitive
smetum

Absolutive
smitvā

Absolutive
smayitvā

Absolutive
-smitya

Absolutive
-smayitya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsmāyayāmi smāpayāmi smāyayāvaḥ smāpayāvaḥ smāyayāmaḥ smāpayāmaḥ
Secondsmāyayasi smāpayasi smāyayathaḥ smāpayathaḥ smāyayatha smāpayatha
Thirdsmāyayati smāpayati smāyayataḥ smāpayataḥ smāyayanti smāpayanti


MiddleSingularDualPlural
Firstsmāyaye smāpaye smāyayāvahe smāpayāvahe smāyayāmahe smāpayāmahe
Secondsmāyayase smāpayase smāyayethe smāpayethe smāyayadhve smāpayadhve
Thirdsmāyayate smāpayate smāyayete smāpayete smāyayante smāpayante


PassiveSingularDualPlural
Firstsmāyye smāpye smāyyāvahe smāpyāvahe smāyyāmahe smāpyāmahe
Secondsmāyyase smāpyase smāyyethe smāpyethe smāyyadhve smāpyadhve
Thirdsmāyyate smāpyate smāyyete smāpyete smāyyante smāpyante


Imperfect

ActiveSingularDualPlural
Firstasmāyayam asmāpayam asmāyayāva asmāpayāva asmāyayāma asmāpayāma
Secondasmāyayaḥ asmāpayaḥ asmāyayatam asmāpayatam asmāyayata asmāpayata
Thirdasmāyayat asmāpayat asmāyayatām asmāpayatām asmāyayan asmāpayan


MiddleSingularDualPlural
Firstasmāyaye asmāpaye asmāyayāvahi asmāpayāvahi asmāyayāmahi asmāpayāmahi
Secondasmāyayathāḥ asmāpayathāḥ asmāyayethām asmāpayethām asmāyayadhvam asmāpayadhvam
Thirdasmāyayata asmāpayata asmāyayetām asmāpayetām asmāyayanta asmāpayanta


PassiveSingularDualPlural
Firstasmāyye asmāpye asmāyyāvahi asmāpyāvahi asmāyyāmahi asmāpyāmahi
Secondasmāyyathāḥ asmāpyathāḥ asmāyyethām asmāpyethām asmāyyadhvam asmāpyadhvam
Thirdasmāyyata asmāpyata asmāyyetām asmāpyetām asmāyyanta asmāpyanta


Optative

ActiveSingularDualPlural
Firstsmāyayeyam smāpayeyam smāyayeva smāpayeva smāyayema smāpayema
Secondsmāyayeḥ smāpayeḥ smāyayetam smāpayetam smāyayeta smāpayeta
Thirdsmāyayet smāpayet smāyayetām smāpayetām smāyayeyuḥ smāpayeyuḥ


MiddleSingularDualPlural
Firstsmāyayeya smāpayeya smāyayevahi smāpayevahi smāyayemahi smāpayemahi
Secondsmāyayethāḥ smāpayethāḥ smāyayeyāthām smāpayeyāthām smāyayedhvam smāpayedhvam
Thirdsmāyayeta smāpayeta smāyayeyātām smāpayeyātām smāyayeran smāpayeran


PassiveSingularDualPlural
Firstsmāyyeya smāpyeya smāyyevahi smāpyevahi smāyyemahi smāpyemahi
Secondsmāyyethāḥ smāpyethāḥ smāyyeyāthām smāpyeyāthām smāyyedhvam smāpyedhvam
Thirdsmāyyeta smāpyeta smāyyeyātām smāpyeyātām smāyyeran smāpyeran


Imperative

ActiveSingularDualPlural
Firstsmāyayāni smāpayāni smāyayāva smāpayāva smāyayāma smāpayāma
Secondsmāyaya smāpaya smāyayatam smāpayatam smāyayata smāpayata
Thirdsmāyayatu smāpayatu smāyayatām smāpayatām smāyayantu smāpayantu


MiddleSingularDualPlural
Firstsmāyayai smāpayai smāyayāvahai smāpayāvahai smāyayāmahai smāpayāmahai
Secondsmāyayasva smāpayasva smāyayethām smāpayethām smāyayadhvam smāpayadhvam
Thirdsmāyayatām smāpayatām smāyayetām smāpayetām smāyayantām smāpayantām


PassiveSingularDualPlural
Firstsmāyyai smāpyai smāyyāvahai smāpyāvahai smāyyāmahai smāpyāmahai
Secondsmāyyasva smāpyasva smāyyethām smāpyethām smāyyadhvam smāpyadhvam
Thirdsmāyyatām smāpyatām smāyyetām smāpyetām smāyyantām smāpyantām


Future

ActiveSingularDualPlural
Firstsmāyayiṣyāmi smāpayiṣyāmi smāyayiṣyāvaḥ smāpayiṣyāvaḥ smāyayiṣyāmaḥ smāpayiṣyāmaḥ
Secondsmāyayiṣyasi smāpayiṣyasi smāyayiṣyathaḥ smāpayiṣyathaḥ smāyayiṣyatha smāpayiṣyatha
Thirdsmāyayiṣyati smāpayiṣyati smāyayiṣyataḥ smāpayiṣyataḥ smāyayiṣyanti smāpayiṣyanti


MiddleSingularDualPlural
Firstsmāyayiṣye smāpayiṣye smāyayiṣyāvahe smāpayiṣyāvahe smāyayiṣyāmahe smāpayiṣyāmahe
Secondsmāyayiṣyase smāpayiṣyase smāyayiṣyethe smāpayiṣyethe smāyayiṣyadhve smāpayiṣyadhve
Thirdsmāyayiṣyate smāpayiṣyate smāyayiṣyete smāpayiṣyete smāyayiṣyante smāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsmāyitāsmi smāpitāsmi smāyitāsvaḥ smāpitāsvaḥ smāyitāsmaḥ smāpitāsmaḥ
Secondsmāyitāsi smāpitāsi smāyitāsthaḥ smāpitāsthaḥ smāyitāstha smāpitāstha
Thirdsmāyitā smāpitā smāyitārau smāpitārau smāyitāraḥ smāpitāraḥ

Participles

Past Passive Participle
smāyita m. n. smāyitā f.

Past Passive Participle
smāpita m. n. smāpitā f.

Past Active Participle
smāpitavat m. n. smāpitavatī f.

Past Active Participle
smāyitavat m. n. smāyitavatī f.

Present Active Participle
smāyayat m. n. smāyayantī f.

Present Active Participle
smāpayat m. n. smāpayantī f.

Present Middle Participle
smāpayamāna m. n. smāpayamānā f.

Present Middle Participle
smāyayamāna m. n. smāyayamānā f.

Present Passive Participle
smāyyamāna m. n. smāyyamānā f.

Present Passive Participle
smāpyamāna m. n. smāpyamānā f.

Future Active Participle
smāpayiṣyat m. n. smāpayiṣyantī f.

Future Active Participle
smāyayiṣyat m. n. smāyayiṣyantī f.

Future Middle Participle
smāyayiṣyamāṇa m. n. smāyayiṣyamāṇā f.

Future Middle Participle
smāpayiṣyamāṇa m. n. smāpayiṣyamāṇā f.

Future Passive Participle
smāpya m. n. smāpyā f.

Future Passive Participle
smāpanīya m. n. smāpanīyā f.

Future Passive Participle
smāpitavya m. n. smāpitavyā f.

Future Passive Participle
smāyya m. n. smāyyā f.

Future Passive Participle
smāyanīya m. n. smāyanīyā f.

Future Passive Participle
smāyitavya m. n. smāyitavyā f.

Indeclinable forms

Infinitive
smāyitum

Infinitive
smāpitum

Absolutive
smāyitvā

Absolutive
smāpitvā

Absolutive
-smāyya

Absolutive
-smāpya

Periphrastic Perfect
smāyayām

Periphrastic Perfect
smāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstsismayiṣāmi sismayiṣāvaḥ sismayiṣāmaḥ
Secondsismayiṣasi sismayiṣathaḥ sismayiṣatha
Thirdsismayiṣati sismayiṣataḥ sismayiṣanti


PassiveSingularDualPlural
Firstsismayiṣye sismayiṣyāvahe sismayiṣyāmahe
Secondsismayiṣyase sismayiṣyethe sismayiṣyadhve
Thirdsismayiṣyate sismayiṣyete sismayiṣyante


Imperfect

ActiveSingularDualPlural
Firstasismayiṣam asismayiṣāva asismayiṣāma
Secondasismayiṣaḥ asismayiṣatam asismayiṣata
Thirdasismayiṣat asismayiṣatām asismayiṣan


PassiveSingularDualPlural
Firstasismayiṣye asismayiṣyāvahi asismayiṣyāmahi
Secondasismayiṣyathāḥ asismayiṣyethām asismayiṣyadhvam
Thirdasismayiṣyata asismayiṣyetām asismayiṣyanta


Optative

ActiveSingularDualPlural
Firstsismayiṣeyam sismayiṣeva sismayiṣema
Secondsismayiṣeḥ sismayiṣetam sismayiṣeta
Thirdsismayiṣet sismayiṣetām sismayiṣeyuḥ


PassiveSingularDualPlural
Firstsismayiṣyeya sismayiṣyevahi sismayiṣyemahi
Secondsismayiṣyethāḥ sismayiṣyeyāthām sismayiṣyedhvam
Thirdsismayiṣyeta sismayiṣyeyātām sismayiṣyeran


Imperative

ActiveSingularDualPlural
Firstsismayiṣāṇi sismayiṣāva sismayiṣāma
Secondsismayiṣa sismayiṣatam sismayiṣata
Thirdsismayiṣatu sismayiṣatām sismayiṣantu


PassiveSingularDualPlural
Firstsismayiṣyai sismayiṣyāvahai sismayiṣyāmahai
Secondsismayiṣyasva sismayiṣyethām sismayiṣyadhvam
Thirdsismayiṣyatām sismayiṣyetām sismayiṣyantām


Future

ActiveSingularDualPlural
Firstsismayiṣyāmi sismayiṣyāvaḥ sismayiṣyāmaḥ
Secondsismayiṣyasi sismayiṣyathaḥ sismayiṣyatha
Thirdsismayiṣyati sismayiṣyataḥ sismayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsismayiṣitāsmi sismayiṣitāsvaḥ sismayiṣitāsmaḥ
Secondsismayiṣitāsi sismayiṣitāsthaḥ sismayiṣitāstha
Thirdsismayiṣitā sismayiṣitārau sismayiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣiṣmayiṣa siṣiṣmayiṣiva siṣiṣmayiṣima
Secondsiṣiṣmayiṣitha siṣiṣmayiṣathuḥ siṣiṣmayiṣa
Thirdsiṣiṣmayiṣa siṣiṣmayiṣatuḥ siṣiṣmayiṣuḥ

Participles

Past Passive Participle
sismayiṣita m. n. sismayiṣitā f.

Past Active Participle
sismayiṣitavat m. n. sismayiṣitavatī f.

Present Active Participle
sismayiṣat m. n. sismayiṣantī f.

Present Passive Participle
sismayiṣyamāṇa m. n. sismayiṣyamāṇā f.

Future Active Participle
sismayiṣyat m. n. sismayiṣyantī f.

Future Passive Participle
sismayiṣaṇīya m. n. sismayiṣaṇīyā f.

Future Passive Participle
sismayiṣya m. n. sismayiṣyā f.

Future Passive Participle
sismayiṣitavya m. n. sismayiṣitavyā f.

Perfect Active Participle
siṣiṣmayiṣvas m. n. siṣiṣmayiṣuṣī f.

Indeclinable forms

Infinitive
sismayiṣitum

Absolutive
sismayiṣitvā

Absolutive
-sismayiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria