Declension table of ?smāpitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāpitavat | smāpitavantī smāpitavatī | smāpitavanti |
Vocative | smāpitavat | smāpitavantī smāpitavatī | smāpitavanti |
Accusative | smāpitavat | smāpitavantī smāpitavatī | smāpitavanti |
Instrumental | smāpitavatā | smāpitavadbhyām | smāpitavadbhiḥ |
Dative | smāpitavate | smāpitavadbhyām | smāpitavadbhyaḥ |
Ablative | smāpitavataḥ | smāpitavadbhyām | smāpitavadbhyaḥ |
Genitive | smāpitavataḥ | smāpitavatoḥ | smāpitavatām |
Locative | smāpitavati | smāpitavatoḥ | smāpitavatsu |