Declension table of ?smāpyamāna

Deva

MasculineSingularDualPlural
Nominativesmāpyamānaḥ smāpyamānau smāpyamānāḥ
Vocativesmāpyamāna smāpyamānau smāpyamānāḥ
Accusativesmāpyamānam smāpyamānau smāpyamānān
Instrumentalsmāpyamānena smāpyamānābhyām smāpyamānaiḥ smāpyamānebhiḥ
Dativesmāpyamānāya smāpyamānābhyām smāpyamānebhyaḥ
Ablativesmāpyamānāt smāpyamānābhyām smāpyamānebhyaḥ
Genitivesmāpyamānasya smāpyamānayoḥ smāpyamānānām
Locativesmāpyamāne smāpyamānayoḥ smāpyamāneṣu

Compound smāpyamāna -

Adverb -smāpyamānam -smāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria