Declension table of ?sismayiṣya

Deva

NeuterSingularDualPlural
Nominativesismayiṣyam sismayiṣye sismayiṣyāṇi
Vocativesismayiṣya sismayiṣye sismayiṣyāṇi
Accusativesismayiṣyam sismayiṣye sismayiṣyāṇi
Instrumentalsismayiṣyeṇa sismayiṣyābhyām sismayiṣyaiḥ
Dativesismayiṣyāya sismayiṣyābhyām sismayiṣyebhyaḥ
Ablativesismayiṣyāt sismayiṣyābhyām sismayiṣyebhyaḥ
Genitivesismayiṣyasya sismayiṣyayoḥ sismayiṣyāṇām
Locativesismayiṣye sismayiṣyayoḥ sismayiṣyeṣu

Compound sismayiṣya -

Adverb -sismayiṣyam -sismayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria