Declension table of ?sismayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesismayiṣyamāṇaḥ sismayiṣyamāṇau sismayiṣyamāṇāḥ
Vocativesismayiṣyamāṇa sismayiṣyamāṇau sismayiṣyamāṇāḥ
Accusativesismayiṣyamāṇam sismayiṣyamāṇau sismayiṣyamāṇān
Instrumentalsismayiṣyamāṇena sismayiṣyamāṇābhyām sismayiṣyamāṇaiḥ sismayiṣyamāṇebhiḥ
Dativesismayiṣyamāṇāya sismayiṣyamāṇābhyām sismayiṣyamāṇebhyaḥ
Ablativesismayiṣyamāṇāt sismayiṣyamāṇābhyām sismayiṣyamāṇebhyaḥ
Genitivesismayiṣyamāṇasya sismayiṣyamāṇayoḥ sismayiṣyamāṇānām
Locativesismayiṣyamāṇe sismayiṣyamāṇayoḥ sismayiṣyamāṇeṣu

Compound sismayiṣyamāṇa -

Adverb -sismayiṣyamāṇam -sismayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria