Declension table of ?smāyayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāyayiṣyamāṇaḥ | smāyayiṣyamāṇau | smāyayiṣyamāṇāḥ |
Vocative | smāyayiṣyamāṇa | smāyayiṣyamāṇau | smāyayiṣyamāṇāḥ |
Accusative | smāyayiṣyamāṇam | smāyayiṣyamāṇau | smāyayiṣyamāṇān |
Instrumental | smāyayiṣyamāṇena | smāyayiṣyamāṇābhyām | smāyayiṣyamāṇaiḥ smāyayiṣyamāṇebhiḥ |
Dative | smāyayiṣyamāṇāya | smāyayiṣyamāṇābhyām | smāyayiṣyamāṇebhyaḥ |
Ablative | smāyayiṣyamāṇāt | smāyayiṣyamāṇābhyām | smāyayiṣyamāṇebhyaḥ |
Genitive | smāyayiṣyamāṇasya | smāyayiṣyamāṇayoḥ | smāyayiṣyamāṇānām |
Locative | smāyayiṣyamāṇe | smāyayiṣyamāṇayoḥ | smāyayiṣyamāṇeṣu |