Declension table of ?siṣmyāṇa

Deva

MasculineSingularDualPlural
Nominativesiṣmyāṇaḥ siṣmyāṇau siṣmyāṇāḥ
Vocativesiṣmyāṇa siṣmyāṇau siṣmyāṇāḥ
Accusativesiṣmyāṇam siṣmyāṇau siṣmyāṇān
Instrumentalsiṣmyāṇena siṣmyāṇābhyām siṣmyāṇaiḥ siṣmyāṇebhiḥ
Dativesiṣmyāṇāya siṣmyāṇābhyām siṣmyāṇebhyaḥ
Ablativesiṣmyāṇāt siṣmyāṇābhyām siṣmyāṇebhyaḥ
Genitivesiṣmyāṇasya siṣmyāṇayoḥ siṣmyāṇānām
Locativesiṣmyāṇe siṣmyāṇayoḥ siṣmyāṇeṣu

Compound siṣmyāṇa -

Adverb -siṣmyāṇam -siṣmyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria