Declension table of ?sismayiṣitavat

Deva

MasculineSingularDualPlural
Nominativesismayiṣitavān sismayiṣitavantau sismayiṣitavantaḥ
Vocativesismayiṣitavan sismayiṣitavantau sismayiṣitavantaḥ
Accusativesismayiṣitavantam sismayiṣitavantau sismayiṣitavataḥ
Instrumentalsismayiṣitavatā sismayiṣitavadbhyām sismayiṣitavadbhiḥ
Dativesismayiṣitavate sismayiṣitavadbhyām sismayiṣitavadbhyaḥ
Ablativesismayiṣitavataḥ sismayiṣitavadbhyām sismayiṣitavadbhyaḥ
Genitivesismayiṣitavataḥ sismayiṣitavatoḥ sismayiṣitavatām
Locativesismayiṣitavati sismayiṣitavatoḥ sismayiṣitavatsu

Compound sismayiṣitavat -

Adverb -sismayiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria