Declension table of ?smāpitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāpitavatī | smāpitavatyau | smāpitavatyaḥ |
Vocative | smāpitavati | smāpitavatyau | smāpitavatyaḥ |
Accusative | smāpitavatīm | smāpitavatyau | smāpitavatīḥ |
Instrumental | smāpitavatyā | smāpitavatībhyām | smāpitavatībhiḥ |
Dative | smāpitavatyai | smāpitavatībhyām | smāpitavatībhyaḥ |
Ablative | smāpitavatyāḥ | smāpitavatībhyām | smāpitavatībhyaḥ |
Genitive | smāpitavatyāḥ | smāpitavatyoḥ | smāpitavatīnām |
Locative | smāpitavatyām | smāpitavatyoḥ | smāpitavatīṣu |