Declension table of ?smāyitavyā

Deva

FeminineSingularDualPlural
Nominativesmāyitavyā smāyitavye smāyitavyāḥ
Vocativesmāyitavye smāyitavye smāyitavyāḥ
Accusativesmāyitavyām smāyitavye smāyitavyāḥ
Instrumentalsmāyitavyayā smāyitavyābhyām smāyitavyābhiḥ
Dativesmāyitavyāyai smāyitavyābhyām smāyitavyābhyaḥ
Ablativesmāyitavyāyāḥ smāyitavyābhyām smāyitavyābhyaḥ
Genitivesmāyitavyāyāḥ smāyitavyayoḥ smāyitavyānām
Locativesmāyitavyāyām smāyitavyayoḥ smāyitavyāsu

Adverb -smāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria