Declension table of ?smeṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smeṣyamāṇaḥ | smeṣyamāṇau | smeṣyamāṇāḥ |
Vocative | smeṣyamāṇa | smeṣyamāṇau | smeṣyamāṇāḥ |
Accusative | smeṣyamāṇam | smeṣyamāṇau | smeṣyamāṇān |
Instrumental | smeṣyamāṇena | smeṣyamāṇābhyām | smeṣyamāṇaiḥ smeṣyamāṇebhiḥ |
Dative | smeṣyamāṇāya | smeṣyamāṇābhyām | smeṣyamāṇebhyaḥ |
Ablative | smeṣyamāṇāt | smeṣyamāṇābhyām | smeṣyamāṇebhyaḥ |
Genitive | smeṣyamāṇasya | smeṣyamāṇayoḥ | smeṣyamāṇānām |
Locative | smeṣyamāṇe | smeṣyamāṇayoḥ | smeṣyamāṇeṣu |