Declension table of ?smeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesmeṣyamāṇaḥ smeṣyamāṇau smeṣyamāṇāḥ
Vocativesmeṣyamāṇa smeṣyamāṇau smeṣyamāṇāḥ
Accusativesmeṣyamāṇam smeṣyamāṇau smeṣyamāṇān
Instrumentalsmeṣyamāṇena smeṣyamāṇābhyām smeṣyamāṇaiḥ smeṣyamāṇebhiḥ
Dativesmeṣyamāṇāya smeṣyamāṇābhyām smeṣyamāṇebhyaḥ
Ablativesmeṣyamāṇāt smeṣyamāṇābhyām smeṣyamāṇebhyaḥ
Genitivesmeṣyamāṇasya smeṣyamāṇayoḥ smeṣyamāṇānām
Locativesmeṣyamāṇe smeṣyamāṇayoḥ smeṣyamāṇeṣu

Compound smeṣyamāṇa -

Adverb -smeṣyamāṇam -smeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria