Declension table of ?smāpayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāpayiṣyantī | smāpayiṣyantyau | smāpayiṣyantyaḥ |
Vocative | smāpayiṣyanti | smāpayiṣyantyau | smāpayiṣyantyaḥ |
Accusative | smāpayiṣyantīm | smāpayiṣyantyau | smāpayiṣyantīḥ |
Instrumental | smāpayiṣyantyā | smāpayiṣyantībhyām | smāpayiṣyantībhiḥ |
Dative | smāpayiṣyantyai | smāpayiṣyantībhyām | smāpayiṣyantībhyaḥ |
Ablative | smāpayiṣyantyāḥ | smāpayiṣyantībhyām | smāpayiṣyantībhyaḥ |
Genitive | smāpayiṣyantyāḥ | smāpayiṣyantyoḥ | smāpayiṣyantīnām |
Locative | smāpayiṣyantyām | smāpayiṣyantyoḥ | smāpayiṣyantīṣu |