Declension table of ?sismayiṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sismayiṣitavat | sismayiṣitavantī sismayiṣitavatī | sismayiṣitavanti |
Vocative | sismayiṣitavat | sismayiṣitavantī sismayiṣitavatī | sismayiṣitavanti |
Accusative | sismayiṣitavat | sismayiṣitavantī sismayiṣitavatī | sismayiṣitavanti |
Instrumental | sismayiṣitavatā | sismayiṣitavadbhyām | sismayiṣitavadbhiḥ |
Dative | sismayiṣitavate | sismayiṣitavadbhyām | sismayiṣitavadbhyaḥ |
Ablative | sismayiṣitavataḥ | sismayiṣitavadbhyām | sismayiṣitavadbhyaḥ |
Genitive | sismayiṣitavataḥ | sismayiṣitavatoḥ | sismayiṣitavatām |
Locative | sismayiṣitavati | sismayiṣitavatoḥ | sismayiṣitavatsu |