Declension table of ?smeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesmeṣyamāṇam smeṣyamāṇe smeṣyamāṇāni
Vocativesmeṣyamāṇa smeṣyamāṇe smeṣyamāṇāni
Accusativesmeṣyamāṇam smeṣyamāṇe smeṣyamāṇāni
Instrumentalsmeṣyamāṇena smeṣyamāṇābhyām smeṣyamāṇaiḥ
Dativesmeṣyamāṇāya smeṣyamāṇābhyām smeṣyamāṇebhyaḥ
Ablativesmeṣyamāṇāt smeṣyamāṇābhyām smeṣyamāṇebhyaḥ
Genitivesmeṣyamāṇasya smeṣyamāṇayoḥ smeṣyamāṇānām
Locativesmeṣyamāṇe smeṣyamāṇayoḥ smeṣyamāṇeṣu

Compound smeṣyamāṇa -

Adverb -smeṣyamāṇam -smeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria