Declension table of ?smāpitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smāpitavān | smāpitavantau | smāpitavantaḥ |
Vocative | smāpitavan | smāpitavantau | smāpitavantaḥ |
Accusative | smāpitavantam | smāpitavantau | smāpitavataḥ |
Instrumental | smāpitavatā | smāpitavadbhyām | smāpitavadbhiḥ |
Dative | smāpitavate | smāpitavadbhyām | smāpitavadbhyaḥ |
Ablative | smāpitavataḥ | smāpitavadbhyām | smāpitavadbhyaḥ |
Genitive | smāpitavataḥ | smāpitavatoḥ | smāpitavatām |
Locative | smāpitavati | smāpitavatoḥ | smāpitavatsu |